पूर्णिमा २०२५: गुरुपूर्णिमायाः दिनाङ्कः, व्रतकथा च अनुष्ठानानि

गुरुपूर्णिमा २०२५ इत्यस्य महत्वं विजानीयत। अत्र पूर्णिमा-व्रतकथा, विधयः, च यथातिथिं विवरणं लभ्यते। पूर्णिमा कदा अस्ति इति अपि ज्ञात्वा, एषः पुण्यदिवसः कथं आचर्यः इति शिक्ष्यताम्।

Viraj

a month ago

pexels-mikhail-nilov-6932085 (1).jpg

पूर्णिमा २०२५: श्रद्धा व ज्ञानेन सह गुरुपूर्णिमा उत्सवः

download (22)

पूर्णिमा वा पौर्णमासी, भारतसांस्कृतिके विशेषं स्थानं धारयति। सर्वासु हिन्दूपञ्चाङ्गे विद्यमानासु पूर्णिमासु, गुरुपूर्णिमा विशेषरूपेण पूज्या, कृतज्ञतायाः च अध्यात्मज्ञानस्य च दिनं भवति। यदि भवन्तः जिज्ञासन्ते — पूर्णिमा कदा अस्ति २०२५, अथवा पूर्णिमा व्रतकथा श्रवणं वा कर्तुं इच्छन्ति, तर्हि अत्र सर्वं ज्ञानं प्राप्तुं शक्यते।

आगच्छाम — अस्य मासस्य पूर्णिमायाः अर्थं, परम्पराः च, च तदनुसारं साधनायाः उपायान् पश्याम।


पूर्णिमा कदा अस्ति २०२५: पञ्चाङ्गं निर्दिशतु

गुरुपूर्णिमायाः दिनं ज्ञातुं नितान्तं आवश्यकं यतः तदेव साधनायाः मूलं अस्ति।

गुरुपूर्णिमा २०२५ दिनाङ्कः च समयः —
दिनाङ्कः: गुरुवासरः, १० जुलाई २०२५
पूर्णिमा तिथि आरम्भः: १० जुलाई, रात्रौ १:३६ वादने
पूर्णिमा तिथि समाप्तिः: ११ जुलाई, रात्रौ २:०६ वादने
उदयतिथि-आधारित पालनम्: १० जुलाई

अस्मिन् वर्षे, गुरुपूर्णिमा इन्द्रयोगेन च पूर्वाषाढा नक्षत्रेण सह संयोगं करोति — यः अध्यात्मिकशक्तेः वृद्धिं करोति।


गुरुपूर्णिमायाः महत्वम्

गुरुशिष्यपरम्परायाः आदरः

गुरुपूर्णिमा महर्षेः वेदव्यासस्य जयन्त्याः स्मरणम् अस्ति। स एव वेदान् सम्पादितवान्, महाभारतस्य रचनाकारश्च। अयं दिनः व्यासपूर्णिमा इत्यपि कथ्यते।

एषा दिवसा गुरुशिष्ययोः बन्धं स्मारयति।
गुरुः तु अज्ञानस्य नाशकः, आत्मज्ञानस्य प्रदाता च।

अद्यतनकाले अस्य दिनस्य प्रयोजनम्

चञ्चलजीवनशैलीमध्ये, एषा दिवसा:

  • आत्मविकासस्य चिन्तनाय।

  • आध्यात्मिकलक्ष्यस्य पुनः स्थापनाय।

  • गुरोः सह सम्बन्धस्य दृढीकरणाय।


पूर्णिमा व्रतकथा च अन्यानि विधीनि

download (11)

पूर्णिमा व्रतकथा — महर्षेः वेदव्यासस्य कथा

एषा कथा वेदव्यासस्य जन्म, तस्य आध्यात्मिककार्यं च वर्णयति। अस्याः कथायाः श्रवणेन मनुष्यः ज्ञानं, शान्तिं च लभते।

गुरुपूर्णिमा पालनस्य चरणाः —

  • प्रभाते स्नानम्: गङ्गाजलेन स्नात्वा शुद्धिः।

  • वेदी सज्जीकरणम्: गुरोः वा विष्णोः पादुकायाः स्थापना।

  • अर्घ्यदानम्: पुष्पाणि, धूपम्, फलं, मधुराणि, पीतः वस्त्रः।

  • मन्त्रपाठः: गुरुस्तोत्रं, विष्णुसहस्रनाम च पठन्तु।

  • व्रतः: पूर्ण व्रतम् वा सात्त्विकाहारसेवनम्।

  • दानम्: वस्त्राणि, अन्नं, दक्षिणां वा ददातु।


अस्य मासस्य पूर्णिमा — अन्यानि पर्वाणि

गुरुपूर्णिमा यद्यपि आशाढपूर्णिमायाः विशेषः पर्व, किन्तु प्रतिमासे पूर्णिमा विशेषं महत्वं वहति।

  • माघपूर्णिमा: गङ्गास्नानस्य महत्त्वम्।

  • शरद्पूर्णिमा: क्षीरस्य चन्द्रप्रकाशे सेवनम्।

  • कार्तिकपूर्णिमा: शिवपूजनं, तीर्थस्नानं च।

पूर्णिमायाः नियमितं पालनं साधकस्य जीवनं सुसम्यक् चक्रे स्थापयति।


गुरुपूर्णिमा २०२५ — ज्योतिषीयविश्लेषणम्

  • इन्द्रयोगः: साधनायाः सिद्धिसाधकः।

  • पूर्वाषाढा नक्षत्रम्: अजेयत्वं च विवेकं सूचयति।

  • भद्रकालः: ५:३१ प्रातः — १:५५ अपराह्णपर्यन्तं, परन्तु पाताललोकस्थितः अस्ति — अतः कर्मेषु विघ्नं न अस्ति।


राशिनुसारं उपायाः

  • मेषः: लोहितपुष्पदानं, हनुमानचालीसा जपः।

  • वृषभः: श्वेतवस्त्र, मधुरद्रव्यदानम्।

  • मिथुनः: पिप्पलवृक्षे तैलेन दीपदानम्।

  • कर्कटः: आदित्याय जलार्पणम्, विष्णोः मन्त्रजपः।

एते उपायाः दिवसस्य लाभं वृद्धिं कुर्वन्ति।


सामान्य प्रश्नाः

१. गुरुपूर्णिमायाः महत्वम् किम्?
गुरवः अज्ञाननिवारकाः, ज्ञानप्रदाता च सन्ति। एषा दिवसा महर्षेः वेदव्यासस्य जन्मतिथिः अपि अस्ति।

२. पूर्णिमा कदा अस्ति २०२५?
पूर्णिमा १० जुलाई २०२५ — तिथिः १:३६ रात्रौ आरभ्य, २:०६ रात्रौ पर्यन्तं।

३. व्रतः कथं पालयेत्?
उपवासः, मन्त्रजपः, पूजनम्, व्रतकथाश्रवणं च।

४. गुरुविना व्रतं पालनीयम् वा?
आम्। भगवान् विष्णुं वा कृष्णं जगद्गुरुम् इति पूजयन्तु।

५. मासस्य पूर्णिमायाः महत्वम् किम्?
सर्वा पूर्णिमाः विशेषं महत्वं धारयन्ति। तासां पालनं जीवनं संतुलितं करोतु।


निष्कर्षः: ज्ञानप्रकाशस्य आलिङ्गनम्

यदा वयं पूर्णिमा २०२५ समीपे आगच्छाम, तदा गुरुपूर्णिमायाः प्रकाशः आत्मनि प्रज्वाल्यते।
गुरवः, मार्गदर्शकाः, वा आत्मज्ञानेन दीप्यमानः अन्तर्ज्योतिः — सर्वे पूज्याः।

पूर्णिमा व्रतकथां पठित्वा, चन्द्रकल्पेन समं जीवनं योजयित्वा, परम्परायाः पालनं करोतु, जीवनं स्पष्टं, सार्थकं च भविष्यति।

अयं मासस्य पूर्णिमा भवतः जीवनं शान्तिं, विवेकं, च आध्यात्मिकसमृद्धिं ददातु।